Declension table of ?gṛhaṇī

Deva

FeminineSingularDualPlural
Nominativegṛhaṇī gṛhaṇyau gṛhaṇyaḥ
Vocativegṛhaṇi gṛhaṇyau gṛhaṇyaḥ
Accusativegṛhaṇīm gṛhaṇyau gṛhaṇīḥ
Instrumentalgṛhaṇyā gṛhaṇībhyām gṛhaṇībhiḥ
Dativegṛhaṇyai gṛhaṇībhyām gṛhaṇībhyaḥ
Ablativegṛhaṇyāḥ gṛhaṇībhyām gṛhaṇībhyaḥ
Genitivegṛhaṇyāḥ gṛhaṇyoḥ gṛhaṇīnām
Locativegṛhaṇyām gṛhaṇyoḥ gṛhaṇīṣu

Compound gṛhaṇi - gṛhaṇī -

Adverb -gṛhaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria