Declension table of ?gṛhṇatā

Deva

FeminineSingularDualPlural
Nominativegṛhṇatā gṛhṇate gṛhṇatāḥ
Vocativegṛhṇate gṛhṇate gṛhṇatāḥ
Accusativegṛhṇatām gṛhṇate gṛhṇatāḥ
Instrumentalgṛhṇatayā gṛhṇatābhyām gṛhṇatābhiḥ
Dativegṛhṇatāyai gṛhṇatābhyām gṛhṇatābhyaḥ
Ablativegṛhṇatāyāḥ gṛhṇatābhyām gṛhṇatābhyaḥ
Genitivegṛhṇatāyāḥ gṛhṇatayoḥ gṛhṇatānām
Locativegṛhṇatāyām gṛhṇatayoḥ gṛhṇatāsu

Adverb -gṛhṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria