Declension table of ?gṛhṇat

Deva

MasculineSingularDualPlural
Nominativegṛhṇan gṛhṇantau gṛhṇantaḥ
Vocativegṛhṇan gṛhṇantau gṛhṇantaḥ
Accusativegṛhṇantam gṛhṇantau gṛhṇataḥ
Instrumentalgṛhṇatā gṛhṇadbhyām gṛhṇadbhiḥ
Dativegṛhṇate gṛhṇadbhyām gṛhṇadbhyaḥ
Ablativegṛhṇataḥ gṛhṇadbhyām gṛhṇadbhyaḥ
Genitivegṛhṇataḥ gṛhṇatoḥ gṛhṇatām
Locativegṛhṇati gṛhṇatoḥ gṛhṇatsu

Compound gṛhṇat -

Adverb -gṛhṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria