Declension table of ?gṛdhya

Deva

NeuterSingularDualPlural
Nominativegṛdhyam gṛdhye gṛdhyāni
Vocativegṛdhya gṛdhye gṛdhyāni
Accusativegṛdhyam gṛdhye gṛdhyāni
Instrumentalgṛdhyena gṛdhyābhyām gṛdhyaiḥ
Dativegṛdhyāya gṛdhyābhyām gṛdhyebhyaḥ
Ablativegṛdhyāt gṛdhyābhyām gṛdhyebhyaḥ
Genitivegṛdhyasya gṛdhyayoḥ gṛdhyānām
Locativegṛdhye gṛdhyayoḥ gṛdhyeṣu

Compound gṛdhya -

Adverb -gṛdhyam -gṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria