Declension table of ?gṛdhya

Deva

MasculineSingularDualPlural
Nominativegṛdhyaḥ gṛdhyau gṛdhyāḥ
Vocativegṛdhya gṛdhyau gṛdhyāḥ
Accusativegṛdhyam gṛdhyau gṛdhyān
Instrumentalgṛdhyena gṛdhyābhyām gṛdhyaiḥ gṛdhyebhiḥ
Dativegṛdhyāya gṛdhyābhyām gṛdhyebhyaḥ
Ablativegṛdhyāt gṛdhyābhyām gṛdhyebhyaḥ
Genitivegṛdhyasya gṛdhyayoḥ gṛdhyānām
Locativegṛdhye gṛdhyayoḥ gṛdhyeṣu

Compound gṛdhya -

Adverb -gṛdhyam -gṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria