Declension table of ?gṛdhū

Deva

MasculineSingularDualPlural
Nominativegṛdhūḥ gṛdhvā gṛdhvaḥ
Vocativegṛdhu gṛdhvā gṛdhvaḥ
Accusativegṛdhvam gṛdhvā gṛdhvaḥ
Instrumentalgṛdhvā gṛdhūbhyām gṛdhūbhiḥ
Dativegṛdhve gṛdhūbhyām gṛdhūbhyaḥ
Ablativegṛdhvaḥ gṛdhūbhyām gṛdhūbhyaḥ
Genitivegṛdhvaḥ gṛdhvoḥ gṛdhūnām
Locativegṛdhvi gṛdhvoḥ gṛdhūṣu

Compound gṛdhū -

Adverb -gṛdhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria