Declension table of ?gṛdhreśvara

Deva

MasculineSingularDualPlural
Nominativegṛdhreśvaraḥ gṛdhreśvarau gṛdhreśvarāḥ
Vocativegṛdhreśvara gṛdhreśvarau gṛdhreśvarāḥ
Accusativegṛdhreśvaram gṛdhreśvarau gṛdhreśvarān
Instrumentalgṛdhreśvareṇa gṛdhreśvarābhyām gṛdhreśvaraiḥ gṛdhreśvarebhiḥ
Dativegṛdhreśvarāya gṛdhreśvarābhyām gṛdhreśvarebhyaḥ
Ablativegṛdhreśvarāt gṛdhreśvarābhyām gṛdhreśvarebhyaḥ
Genitivegṛdhreśvarasya gṛdhreśvarayoḥ gṛdhreśvarāṇām
Locativegṛdhreśvare gṛdhreśvarayoḥ gṛdhreśvareṣu

Compound gṛdhreśvara -

Adverb -gṛdhreśvaram -gṛdhreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria