Declension table of ?gṛdhraśīrṣan

Deva

NeuterSingularDualPlural
Nominativegṛdhraśīrṣa gṛdhraśīrṣṇī gṛdhraśīrṣaṇī gṛdhraśīrṣāṇi
Vocativegṛdhraśīrṣan gṛdhraśīrṣa gṛdhraśīrṣṇī gṛdhraśīrṣaṇī gṛdhraśīrṣāṇi
Accusativegṛdhraśīrṣa gṛdhraśīrṣṇī gṛdhraśīrṣaṇī gṛdhraśīrṣāṇi
Instrumentalgṛdhraśīrṣṇā gṛdhraśīrṣabhyām gṛdhraśīrṣabhiḥ
Dativegṛdhraśīrṣṇe gṛdhraśīrṣabhyām gṛdhraśīrṣabhyaḥ
Ablativegṛdhraśīrṣṇaḥ gṛdhraśīrṣabhyām gṛdhraśīrṣabhyaḥ
Genitivegṛdhraśīrṣṇaḥ gṛdhraśīrṣṇoḥ gṛdhraśīrṣṇām
Locativegṛdhraśīrṣṇi gṛdhraśīrṣaṇi gṛdhraśīrṣṇoḥ gṛdhraśīrṣasu

Compound gṛdhraśīrṣa -

Adverb -gṛdhraśīrṣa -gṛdhraśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria