Declension table of ?gṛdhraśīrṣan

Deva

MasculineSingularDualPlural
Nominativegṛdhraśīrṣā gṛdhraśīrṣāṇau gṛdhraśīrṣāṇaḥ
Vocativegṛdhraśīrṣan gṛdhraśīrṣāṇau gṛdhraśīrṣāṇaḥ
Accusativegṛdhraśīrṣāṇam gṛdhraśīrṣāṇau gṛdhraśīrṣṇaḥ
Instrumentalgṛdhraśīrṣṇā gṛdhraśīrṣabhyām gṛdhraśīrṣabhiḥ
Dativegṛdhraśīrṣṇe gṛdhraśīrṣabhyām gṛdhraśīrṣabhyaḥ
Ablativegṛdhraśīrṣṇaḥ gṛdhraśīrṣabhyām gṛdhraśīrṣabhyaḥ
Genitivegṛdhraśīrṣṇaḥ gṛdhraśīrṣṇoḥ gṛdhraśīrṣṇām
Locativegṛdhraśīrṣṇi gṛdhraśīrṣaṇi gṛdhraśīrṣṇoḥ gṛdhraśīrṣasu

Compound gṛdhraśīrṣa -

Adverb -gṛdhraśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria