Declension table of ?gṛdhraśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativegṛdhraśīrṣṇī gṛdhraśīrṣṇyau gṛdhraśīrṣṇyaḥ
Vocativegṛdhraśīrṣṇi gṛdhraśīrṣṇyau gṛdhraśīrṣṇyaḥ
Accusativegṛdhraśīrṣṇīm gṛdhraśīrṣṇyau gṛdhraśīrṣṇīḥ
Instrumentalgṛdhraśīrṣṇyā gṛdhraśīrṣṇībhyām gṛdhraśīrṣṇībhiḥ
Dativegṛdhraśīrṣṇyai gṛdhraśīrṣṇībhyām gṛdhraśīrṣṇībhyaḥ
Ablativegṛdhraśīrṣṇyāḥ gṛdhraśīrṣṇībhyām gṛdhraśīrṣṇībhyaḥ
Genitivegṛdhraśīrṣṇyāḥ gṛdhraśīrṣṇyoḥ gṛdhraśīrṣṇīnām
Locativegṛdhraśīrṣṇyām gṛdhraśīrṣṇyoḥ gṛdhraśīrṣṇīṣu

Compound gṛdhraśīrṣṇi - gṛdhraśīrṣṇī -

Adverb -gṛdhraśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria