Declension table of ?gṛdhrayātu

Deva

MasculineSingularDualPlural
Nominativegṛdhrayātuḥ gṛdhrayātū gṛdhrayātavaḥ
Vocativegṛdhrayāto gṛdhrayātū gṛdhrayātavaḥ
Accusativegṛdhrayātum gṛdhrayātū gṛdhrayātūn
Instrumentalgṛdhrayātunā gṛdhrayātubhyām gṛdhrayātubhiḥ
Dativegṛdhrayātave gṛdhrayātubhyām gṛdhrayātubhyaḥ
Ablativegṛdhrayātoḥ gṛdhrayātubhyām gṛdhrayātubhyaḥ
Genitivegṛdhrayātoḥ gṛdhrayātvoḥ gṛdhrayātūnām
Locativegṛdhrayātau gṛdhrayātvoḥ gṛdhrayātuṣu

Compound gṛdhrayātu -

Adverb -gṛdhrayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria