Declension table of ?gṛdhravājita

Deva

NeuterSingularDualPlural
Nominativegṛdhravājitam gṛdhravājite gṛdhravājitāni
Vocativegṛdhravājita gṛdhravājite gṛdhravājitāni
Accusativegṛdhravājitam gṛdhravājite gṛdhravājitāni
Instrumentalgṛdhravājitena gṛdhravājitābhyām gṛdhravājitaiḥ
Dativegṛdhravājitāya gṛdhravājitābhyām gṛdhravājitebhyaḥ
Ablativegṛdhravājitāt gṛdhravājitābhyām gṛdhravājitebhyaḥ
Genitivegṛdhravājitasya gṛdhravājitayoḥ gṛdhravājitānām
Locativegṛdhravājite gṛdhravājitayoḥ gṛdhravājiteṣu

Compound gṛdhravājita -

Adverb -gṛdhravājitam -gṛdhravājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria