Declension table of ?gṛdhravājita

Deva

MasculineSingularDualPlural
Nominativegṛdhravājitaḥ gṛdhravājitau gṛdhravājitāḥ
Vocativegṛdhravājita gṛdhravājitau gṛdhravājitāḥ
Accusativegṛdhravājitam gṛdhravājitau gṛdhravājitān
Instrumentalgṛdhravājitena gṛdhravājitābhyām gṛdhravājitaiḥ gṛdhravājitebhiḥ
Dativegṛdhravājitāya gṛdhravājitābhyām gṛdhravājitebhyaḥ
Ablativegṛdhravājitāt gṛdhravājitābhyām gṛdhravājitebhyaḥ
Genitivegṛdhravājitasya gṛdhravājitayoḥ gṛdhravājitānām
Locativegṛdhravājite gṛdhravājitayoḥ gṛdhravājiteṣu

Compound gṛdhravājita -

Adverb -gṛdhravājitam -gṛdhravājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria