Declension table of ?gṛdhrarāja

Deva

MasculineSingularDualPlural
Nominativegṛdhrarājaḥ gṛdhrarājau gṛdhrarājāḥ
Vocativegṛdhrarāja gṛdhrarājau gṛdhrarājāḥ
Accusativegṛdhrarājam gṛdhrarājau gṛdhrarājān
Instrumentalgṛdhrarājena gṛdhrarājābhyām gṛdhrarājaiḥ gṛdhrarājebhiḥ
Dativegṛdhrarājāya gṛdhrarājābhyām gṛdhrarājebhyaḥ
Ablativegṛdhrarājāt gṛdhrarājābhyām gṛdhrarājebhyaḥ
Genitivegṛdhrarājasya gṛdhrarājayoḥ gṛdhrarājānām
Locativegṛdhrarāje gṛdhrarājayoḥ gṛdhrarājeṣu

Compound gṛdhrarāja -

Adverb -gṛdhrarājam -gṛdhrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria