Declension table of ?gṛdhraputrikā

Deva

FeminineSingularDualPlural
Nominativegṛdhraputrikā gṛdhraputrike gṛdhraputrikāḥ
Vocativegṛdhraputrike gṛdhraputrike gṛdhraputrikāḥ
Accusativegṛdhraputrikām gṛdhraputrike gṛdhraputrikāḥ
Instrumentalgṛdhraputrikayā gṛdhraputrikābhyām gṛdhraputrikābhiḥ
Dativegṛdhraputrikāyai gṛdhraputrikābhyām gṛdhraputrikābhyaḥ
Ablativegṛdhraputrikāyāḥ gṛdhraputrikābhyām gṛdhraputrikābhyaḥ
Genitivegṛdhraputrikāyāḥ gṛdhraputrikayoḥ gṛdhraputrikāṇām
Locativegṛdhraputrikāyām gṛdhraputrikayoḥ gṛdhraputrikāsu

Adverb -gṛdhraputrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria