Declension table of ?gṛdhrapati

Deva

MasculineSingularDualPlural
Nominativegṛdhrapatiḥ gṛdhrapatī gṛdhrapatayaḥ
Vocativegṛdhrapate gṛdhrapatī gṛdhrapatayaḥ
Accusativegṛdhrapatim gṛdhrapatī gṛdhrapatīn
Instrumentalgṛdhrapatinā gṛdhrapatibhyām gṛdhrapatibhiḥ
Dativegṛdhrapataye gṛdhrapatibhyām gṛdhrapatibhyaḥ
Ablativegṛdhrapateḥ gṛdhrapatibhyām gṛdhrapatibhyaḥ
Genitivegṛdhrapateḥ gṛdhrapatyoḥ gṛdhrapatīnām
Locativegṛdhrapatau gṛdhrapatyoḥ gṛdhrapatiṣu

Compound gṛdhrapati -

Adverb -gṛdhrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria