Declension table of ?gṛdhramojāntaka

Deva

MasculineSingularDualPlural
Nominativegṛdhramojāntakaḥ gṛdhramojāntakau gṛdhramojāntakāḥ
Vocativegṛdhramojāntaka gṛdhramojāntakau gṛdhramojāntakāḥ
Accusativegṛdhramojāntakam gṛdhramojāntakau gṛdhramojāntakān
Instrumentalgṛdhramojāntakena gṛdhramojāntakābhyām gṛdhramojāntakaiḥ gṛdhramojāntakebhiḥ
Dativegṛdhramojāntakāya gṛdhramojāntakābhyām gṛdhramojāntakebhyaḥ
Ablativegṛdhramojāntakāt gṛdhramojāntakābhyām gṛdhramojāntakebhyaḥ
Genitivegṛdhramojāntakasya gṛdhramojāntakayoḥ gṛdhramojāntakānām
Locativegṛdhramojāntake gṛdhramojāntakayoḥ gṛdhramojāntakeṣu

Compound gṛdhramojāntaka -

Adverb -gṛdhramojāntakam -gṛdhramojāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria