Declension table of ?gṛdhradṛṣṭi

Deva

MasculineSingularDualPlural
Nominativegṛdhradṛṣṭiḥ gṛdhradṛṣṭī gṛdhradṛṣṭayaḥ
Vocativegṛdhradṛṣṭe gṛdhradṛṣṭī gṛdhradṛṣṭayaḥ
Accusativegṛdhradṛṣṭim gṛdhradṛṣṭī gṛdhradṛṣṭīn
Instrumentalgṛdhradṛṣṭinā gṛdhradṛṣṭibhyām gṛdhradṛṣṭibhiḥ
Dativegṛdhradṛṣṭaye gṛdhradṛṣṭibhyām gṛdhradṛṣṭibhyaḥ
Ablativegṛdhradṛṣṭeḥ gṛdhradṛṣṭibhyām gṛdhradṛṣṭibhyaḥ
Genitivegṛdhradṛṣṭeḥ gṛdhradṛṣṭyoḥ gṛdhradṛṣṭīnām
Locativegṛdhradṛṣṭau gṛdhradṛṣṭyoḥ gṛdhradṛṣṭiṣu

Compound gṛdhradṛṣṭi -

Adverb -gṛdhradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria