Declension table of ?gṛdhracakra

Deva

MasculineSingularDualPlural
Nominativegṛdhracakraḥ gṛdhracakrau gṛdhracakrāḥ
Vocativegṛdhracakra gṛdhracakrau gṛdhracakrāḥ
Accusativegṛdhracakram gṛdhracakrau gṛdhracakrān
Instrumentalgṛdhracakreṇa gṛdhracakrābhyām gṛdhracakraiḥ gṛdhracakrebhiḥ
Dativegṛdhracakrāya gṛdhracakrābhyām gṛdhracakrebhyaḥ
Ablativegṛdhracakrāt gṛdhracakrābhyām gṛdhracakrebhyaḥ
Genitivegṛdhracakrasya gṛdhracakrayoḥ gṛdhracakrāṇām
Locativegṛdhracakre gṛdhracakrayoḥ gṛdhracakreṣu

Compound gṛdhracakra -

Adverb -gṛdhracakram -gṛdhracakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria