Declension table of ?gṛdhrāṇa

Deva

MasculineSingularDualPlural
Nominativegṛdhrāṇaḥ gṛdhrāṇau gṛdhrāṇāḥ
Vocativegṛdhrāṇa gṛdhrāṇau gṛdhrāṇāḥ
Accusativegṛdhrāṇam gṛdhrāṇau gṛdhrāṇān
Instrumentalgṛdhrāṇena gṛdhrāṇābhyām gṛdhrāṇaiḥ gṛdhrāṇebhiḥ
Dativegṛdhrāṇāya gṛdhrāṇābhyām gṛdhrāṇebhyaḥ
Ablativegṛdhrāṇāt gṛdhrāṇābhyām gṛdhrāṇebhyaḥ
Genitivegṛdhrāṇasya gṛdhrāṇayoḥ gṛdhrāṇānām
Locativegṛdhrāṇe gṛdhrāṇayoḥ gṛdhrāṇeṣu

Compound gṛdhrāṇa -

Adverb -gṛdhrāṇam -gṛdhrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria