Declension table of ?gṛdhnu

Deva

NeuterSingularDualPlural
Nominativegṛdhnu gṛdhnunī gṛdhnūni
Vocativegṛdhnu gṛdhnunī gṛdhnūni
Accusativegṛdhnu gṛdhnunī gṛdhnūni
Instrumentalgṛdhnunā gṛdhnubhyām gṛdhnubhiḥ
Dativegṛdhnune gṛdhnubhyām gṛdhnubhyaḥ
Ablativegṛdhnunaḥ gṛdhnubhyām gṛdhnubhyaḥ
Genitivegṛdhnunaḥ gṛdhnunoḥ gṛdhnūnām
Locativegṛdhnuni gṛdhnunoḥ gṛdhnuṣu

Compound gṛdhnu -

Adverb -gṛdhnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria