Declension table of ?gṛddhitva

Deva

NeuterSingularDualPlural
Nominativegṛddhitvam gṛddhitve gṛddhitvāni
Vocativegṛddhitva gṛddhitve gṛddhitvāni
Accusativegṛddhitvam gṛddhitve gṛddhitvāni
Instrumentalgṛddhitvena gṛddhitvābhyām gṛddhitvaiḥ
Dativegṛddhitvāya gṛddhitvābhyām gṛddhitvebhyaḥ
Ablativegṛddhitvāt gṛddhitvābhyām gṛddhitvebhyaḥ
Genitivegṛddhitvasya gṛddhitvayoḥ gṛddhitvānām
Locativegṛddhitve gṛddhitvayoḥ gṛddhitveṣu

Compound gṛddhitva -

Adverb -gṛddhitvam -gṛddhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria