Declension table of gṛddha

Deva

MasculineSingularDualPlural
Nominativegṛddhaḥ gṛddhau gṛddhāḥ
Vocativegṛddha gṛddhau gṛddhāḥ
Accusativegṛddham gṛddhau gṛddhān
Instrumentalgṛddhena gṛddhābhyām gṛddhaiḥ gṛddhebhiḥ
Dativegṛddhāya gṛddhābhyām gṛddhebhyaḥ
Ablativegṛddhāt gṛddhābhyām gṛddhebhyaḥ
Genitivegṛddhasya gṛddhayoḥ gṛddhānām
Locativegṛddhe gṛddhayoḥ gṛddheṣu

Compound gṛddha -

Adverb -gṛddham -gṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria