Declension table of ?gṛbhita

Deva

NeuterSingularDualPlural
Nominativegṛbhitam gṛbhite gṛbhitāni
Vocativegṛbhita gṛbhite gṛbhitāni
Accusativegṛbhitam gṛbhite gṛbhitāni
Instrumentalgṛbhitena gṛbhitābhyām gṛbhitaiḥ
Dativegṛbhitāya gṛbhitābhyām gṛbhitebhyaḥ
Ablativegṛbhitāt gṛbhitābhyām gṛbhitebhyaḥ
Genitivegṛbhitasya gṛbhitayoḥ gṛbhitānām
Locativegṛbhite gṛbhitayoḥ gṛbhiteṣu

Compound gṛbhita -

Adverb -gṛbhitam -gṛbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria