Declension table of ?gṛbhītatāti

Deva

FeminineSingularDualPlural
Nominativegṛbhītatātiḥ gṛbhītatātī gṛbhītatātayaḥ
Vocativegṛbhītatāte gṛbhītatātī gṛbhītatātayaḥ
Accusativegṛbhītatātim gṛbhītatātī gṛbhītatātīḥ
Instrumentalgṛbhītatātyā gṛbhītatātibhyām gṛbhītatātibhiḥ
Dativegṛbhītatātyai gṛbhītatātaye gṛbhītatātibhyām gṛbhītatātibhyaḥ
Ablativegṛbhītatātyāḥ gṛbhītatāteḥ gṛbhītatātibhyām gṛbhītatātibhyaḥ
Genitivegṛbhītatātyāḥ gṛbhītatāteḥ gṛbhītatātyoḥ gṛbhītatātīnām
Locativegṛbhītatātyām gṛbhītatātau gṛbhītatātyoḥ gṛbhītatātiṣu

Compound gṛbhītatāti -

Adverb -gṛbhītatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria