Declension table of ?gṛbhi

Deva

NeuterSingularDualPlural
Nominativegṛbhi gṛbhiṇī gṛbhīṇi
Vocativegṛbhi gṛbhiṇī gṛbhīṇi
Accusativegṛbhi gṛbhiṇī gṛbhīṇi
Instrumentalgṛbhiṇā gṛbhibhyām gṛbhibhiḥ
Dativegṛbhiṇe gṛbhibhyām gṛbhibhyaḥ
Ablativegṛbhiṇaḥ gṛbhibhyām gṛbhibhyaḥ
Genitivegṛbhiṇaḥ gṛbhiṇoḥ gṛbhīṇām
Locativegṛbhiṇi gṛbhiṇoḥ gṛbhiṣu

Compound gṛbhi -

Adverb -gṛbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria