Declension table of gṛṣṭi

Deva

MasculineSingularDualPlural
Nominativegṛṣṭiḥ gṛṣṭī gṛṣṭayaḥ
Vocativegṛṣṭe gṛṣṭī gṛṣṭayaḥ
Accusativegṛṣṭim gṛṣṭī gṛṣṭīn
Instrumentalgṛṣṭinā gṛṣṭibhyām gṛṣṭibhiḥ
Dativegṛṣṭaye gṛṣṭibhyām gṛṣṭibhyaḥ
Ablativegṛṣṭeḥ gṛṣṭibhyām gṛṣṭibhyaḥ
Genitivegṛṣṭeḥ gṛṣṭyoḥ gṛṣṭīnām
Locativegṛṣṭau gṛṣṭyoḥ gṛṣṭiṣu

Compound gṛṣṭi -

Adverb -gṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria