Declension table of gṛṣṭi

Deva

FeminineSingularDualPlural
Nominativegṛṣṭiḥ gṛṣṭī gṛṣṭayaḥ
Vocativegṛṣṭe gṛṣṭī gṛṣṭayaḥ
Accusativegṛṣṭim gṛṣṭī gṛṣṭīḥ
Instrumentalgṛṣṭyā gṛṣṭibhyām gṛṣṭibhiḥ
Dativegṛṣṭyai gṛṣṭaye gṛṣṭibhyām gṛṣṭibhyaḥ
Ablativegṛṣṭyāḥ gṛṣṭeḥ gṛṣṭibhyām gṛṣṭibhyaḥ
Genitivegṛṣṭyāḥ gṛṣṭeḥ gṛṣṭyoḥ gṛṣṭīnām
Locativegṛṣṭyām gṛṣṭau gṛṣṭyoḥ gṛṣṭiṣu

Compound gṛṣṭi -

Adverb -gṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria