Declension table of ?evayāvarī

Deva

FeminineSingularDualPlural
Nominativeevayāvarī evayāvaryau evayāvaryaḥ
Vocativeevayāvari evayāvaryau evayāvaryaḥ
Accusativeevayāvarīm evayāvaryau evayāvarīḥ
Instrumentalevayāvaryā evayāvarībhyām evayāvarībhiḥ
Dativeevayāvaryai evayāvarībhyām evayāvarībhyaḥ
Ablativeevayāvaryāḥ evayāvarībhyām evayāvarībhyaḥ
Genitiveevayāvaryāḥ evayāvaryoḥ evayāvarīṇām
Locativeevayāvaryām evayāvaryoḥ evayāvarīṣu

Compound evayāvari - evayāvarī -

Adverb -evayāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria