Declension table of ?evampūrva

Deva

NeuterSingularDualPlural
Nominativeevampūrvam evampūrve evampūrvāṇi
Vocativeevampūrva evampūrve evampūrvāṇi
Accusativeevampūrvam evampūrve evampūrvāṇi
Instrumentalevampūrveṇa evampūrvābhyām evampūrvaiḥ
Dativeevampūrvāya evampūrvābhyām evampūrvebhyaḥ
Ablativeevampūrvāt evampūrvābhyām evampūrvebhyaḥ
Genitiveevampūrvasya evampūrvayoḥ evampūrvāṇām
Locativeevampūrve evampūrvayoḥ evampūrveṣu

Compound evampūrva -

Adverb -evampūrvam -evampūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria