Declension table of ?evampūrva

Deva

MasculineSingularDualPlural
Nominativeevampūrvaḥ evampūrvau evampūrvāḥ
Vocativeevampūrva evampūrvau evampūrvāḥ
Accusativeevampūrvam evampūrvau evampūrvān
Instrumentalevampūrveṇa evampūrvābhyām evampūrvaiḥ evampūrvebhiḥ
Dativeevampūrvāya evampūrvābhyām evampūrvebhyaḥ
Ablativeevampūrvāt evampūrvābhyām evampūrvebhyaḥ
Genitiveevampūrvasya evampūrvayoḥ evampūrvāṇām
Locativeevampūrve evampūrvayoḥ evampūrveṣu

Compound evampūrva -

Adverb -evampūrvam -evampūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria