Declension table of ?evampravādā

Deva

FeminineSingularDualPlural
Nominativeevampravādā evampravāde evampravādāḥ
Vocativeevampravāde evampravāde evampravādāḥ
Accusativeevampravādām evampravāde evampravādāḥ
Instrumentalevampravādayā evampravādābhyām evampravādābhiḥ
Dativeevampravādāyai evampravādābhyām evampravādābhyaḥ
Ablativeevampravādāyāḥ evampravādābhyām evampravādābhyaḥ
Genitiveevampravādāyāḥ evampravādayoḥ evampravādānām
Locativeevampravādāyām evampravādayoḥ evampravādāsu

Adverb -evampravādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria