Declension table of ?evampravāda

Deva

NeuterSingularDualPlural
Nominativeevampravādam evampravāde evampravādāni
Vocativeevampravāda evampravāde evampravādāni
Accusativeevampravādam evampravāde evampravādāni
Instrumentalevampravādena evampravādābhyām evampravādaiḥ
Dativeevampravādāya evampravādābhyām evampravādebhyaḥ
Ablativeevampravādāt evampravādābhyām evampravādebhyaḥ
Genitiveevampravādasya evampravādayoḥ evampravādānām
Locativeevampravāde evampravādayoḥ evampravādeṣu

Compound evampravāda -

Adverb -evampravādam -evampravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria