Declension table of ?evamprakāra

Deva

NeuterSingularDualPlural
Nominativeevamprakāram evamprakāre evamprakārāṇi
Vocativeevamprakāra evamprakāre evamprakārāṇi
Accusativeevamprakāram evamprakāre evamprakārāṇi
Instrumentalevamprakāreṇa evamprakārābhyām evamprakāraiḥ
Dativeevamprakārāya evamprakārābhyām evamprakārebhyaḥ
Ablativeevamprakārāt evamprakārābhyām evamprakārebhyaḥ
Genitiveevamprakārasya evamprakārayoḥ evamprakārāṇām
Locativeevamprakāre evamprakārayoḥ evamprakāreṣu

Compound evamprakāra -

Adverb -evamprakāram -evamprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria