Declension table of ?evamprabhāvā

Deva

FeminineSingularDualPlural
Nominativeevamprabhāvā evamprabhāve evamprabhāvāḥ
Vocativeevamprabhāve evamprabhāve evamprabhāvāḥ
Accusativeevamprabhāvām evamprabhāve evamprabhāvāḥ
Instrumentalevamprabhāvayā evamprabhāvābhyām evamprabhāvābhiḥ
Dativeevamprabhāvāyai evamprabhāvābhyām evamprabhāvābhyaḥ
Ablativeevamprabhāvāyāḥ evamprabhāvābhyām evamprabhāvābhyaḥ
Genitiveevamprabhāvāyāḥ evamprabhāvayoḥ evamprabhāvāṇām
Locativeevamprabhāvāyām evamprabhāvayoḥ evamprabhāvāsu

Adverb -evamprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria