Declension table of ?evamprabhāva

Deva

NeuterSingularDualPlural
Nominativeevamprabhāvam evamprabhāve evamprabhāvāṇi
Vocativeevamprabhāva evamprabhāve evamprabhāvāṇi
Accusativeevamprabhāvam evamprabhāve evamprabhāvāṇi
Instrumentalevamprabhāveṇa evamprabhāvābhyām evamprabhāvaiḥ
Dativeevamprabhāvāya evamprabhāvābhyām evamprabhāvebhyaḥ
Ablativeevamprabhāvāt evamprabhāvābhyām evamprabhāvebhyaḥ
Genitiveevamprabhāvasya evamprabhāvayoḥ evamprabhāvāṇām
Locativeevamprabhāve evamprabhāvayoḥ evamprabhāveṣu

Compound evamprabhāva -

Adverb -evamprabhāvam -evamprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria