Declension table of ?evamprabhāva

Deva

MasculineSingularDualPlural
Nominativeevamprabhāvaḥ evamprabhāvau evamprabhāvāḥ
Vocativeevamprabhāva evamprabhāvau evamprabhāvāḥ
Accusativeevamprabhāvam evamprabhāvau evamprabhāvān
Instrumentalevamprabhāveṇa evamprabhāvābhyām evamprabhāvaiḥ evamprabhāvebhiḥ
Dativeevamprabhāvāya evamprabhāvābhyām evamprabhāvebhyaḥ
Ablativeevamprabhāvāt evamprabhāvābhyām evamprabhāvebhyaḥ
Genitiveevamprabhāvasya evamprabhāvayoḥ evamprabhāvāṇām
Locativeevamprabhāve evamprabhāvayoḥ evamprabhāveṣu

Compound evamprabhāva -

Adverb -evamprabhāvam -evamprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria