Declension table of ?evampariṇāma

Deva

NeuterSingularDualPlural
Nominativeevampariṇāmam evampariṇāme evampariṇāmāni
Vocativeevampariṇāma evampariṇāme evampariṇāmāni
Accusativeevampariṇāmam evampariṇāme evampariṇāmāni
Instrumentalevampariṇāmena evampariṇāmābhyām evampariṇāmaiḥ
Dativeevampariṇāmāya evampariṇāmābhyām evampariṇāmebhyaḥ
Ablativeevampariṇāmāt evampariṇāmābhyām evampariṇāmebhyaḥ
Genitiveevampariṇāmasya evampariṇāmayoḥ evampariṇāmānām
Locativeevampariṇāme evampariṇāmayoḥ evampariṇāmeṣu

Compound evampariṇāma -

Adverb -evampariṇāmam -evampariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria