Declension table of ?evambhūtavat

Deva

MasculineSingularDualPlural
Nominativeevambhūtavān evambhūtavantau evambhūtavantaḥ
Vocativeevambhūtavan evambhūtavantau evambhūtavantaḥ
Accusativeevambhūtavantam evambhūtavantau evambhūtavataḥ
Instrumentalevambhūtavatā evambhūtavadbhyām evambhūtavadbhiḥ
Dativeevambhūtavate evambhūtavadbhyām evambhūtavadbhyaḥ
Ablativeevambhūtavataḥ evambhūtavadbhyām evambhūtavadbhyaḥ
Genitiveevambhūtavataḥ evambhūtavatoḥ evambhūtavatām
Locativeevambhūtavati evambhūtavatoḥ evambhūtavatsu

Compound evambhūtavat -

Adverb -evambhūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria