Declension table of ?evambhūtā

Deva

FeminineSingularDualPlural
Nominativeevambhūtā evambhūte evambhūtāḥ
Vocativeevambhūte evambhūte evambhūtāḥ
Accusativeevambhūtām evambhūte evambhūtāḥ
Instrumentalevambhūtayā evambhūtābhyām evambhūtābhiḥ
Dativeevambhūtāyai evambhūtābhyām evambhūtābhyaḥ
Ablativeevambhūtāyāḥ evambhūtābhyām evambhūtābhyaḥ
Genitiveevambhūtāyāḥ evambhūtayoḥ evambhūtānām
Locativeevambhūtāyām evambhūtayoḥ evambhūtāsu

Adverb -evambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria