Declension table of ?evamavastha

Deva

MasculineSingularDualPlural
Nominativeevamavasthaḥ evamavasthau evamavasthāḥ
Vocativeevamavastha evamavasthau evamavasthāḥ
Accusativeevamavastham evamavasthau evamavasthān
Instrumentalevamavasthena evamavasthābhyām evamavasthaiḥ evamavasthebhiḥ
Dativeevamavasthāya evamavasthābhyām evamavasthebhyaḥ
Ablativeevamavasthāt evamavasthābhyām evamavasthebhyaḥ
Genitiveevamavasthasya evamavasthayoḥ evamavasthānām
Locativeevamavasthe evamavasthayoḥ evamavastheṣu

Compound evamavastha -

Adverb -evamavastham -evamavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria