Declension table of ?evamākṛti_ā

Deva

FeminineSingularDualPlural
Nominativeevamākṛti_ā evamākṛti_e evamākṛti_āḥ
Vocativeevamākṛti_e evamākṛti_e evamākṛti_āḥ
Accusativeevamākṛti_ām evamākṛti_e evamākṛti_āḥ
Instrumentalevamākṛti_ayā evamākṛti_ābhyām evamākṛti_ābhiḥ
Dativeevamākṛti_āyai evamākṛti_ābhyām evamākṛti_ābhyaḥ
Ablativeevamākṛti_āyāḥ evamākṛti_ābhyām evamākṛti_ābhyaḥ
Genitiveevamākṛti_āyāḥ evamākṛti_ayoḥ evamākṛti_ānām
Locativeevamākṛti_āyām evamākṛti_ayoḥ evamākṛti_āsu

Adverb -evamākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria