Declension table of ?evamākṛti

Deva

MasculineSingularDualPlural
Nominativeevamākṛtiḥ evamākṛtī evamākṛtayaḥ
Vocativeevamākṛte evamākṛtī evamākṛtayaḥ
Accusativeevamākṛtim evamākṛtī evamākṛtīn
Instrumentalevamākṛtinā evamākṛtibhyām evamākṛtibhiḥ
Dativeevamākṛtaye evamākṛtibhyām evamākṛtibhyaḥ
Ablativeevamākṛteḥ evamākṛtibhyām evamākṛtibhyaḥ
Genitiveevamākṛteḥ evamākṛtyoḥ evamākṛtīnām
Locativeevamākṛtau evamākṛtyoḥ evamākṛtiṣu

Compound evamākṛti -

Adverb -evamākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria