Declension table of ?evamādya

Deva

NeuterSingularDualPlural
Nominativeevamādyam evamādye evamādyāni
Vocativeevamādya evamādye evamādyāni
Accusativeevamādyam evamādye evamādyāni
Instrumentalevamādyena evamādyābhyām evamādyaiḥ
Dativeevamādyāya evamādyābhyām evamādyebhyaḥ
Ablativeevamādyāt evamādyābhyām evamādyebhyaḥ
Genitiveevamādyasya evamādyayoḥ evamādyānām
Locativeevamādye evamādyayoḥ evamādyeṣu

Compound evamādya -

Adverb -evamādyam -evamādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria