Declension table of ?evamācāra

Deva

NeuterSingularDualPlural
Nominativeevamācāram evamācāre evamācārāṇi
Vocativeevamācāra evamācāre evamācārāṇi
Accusativeevamācāram evamācāre evamācārāṇi
Instrumentalevamācāreṇa evamācārābhyām evamācāraiḥ
Dativeevamācārāya evamācārābhyām evamācārebhyaḥ
Ablativeevamācārāt evamācārābhyām evamācārebhyaḥ
Genitiveevamācārasya evamācārayoḥ evamācārāṇām
Locativeevamācāre evamācārayoḥ evamācāreṣu

Compound evamācāra -

Adverb -evamācāram -evamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria