Declension table of ?evaṃśīla

Deva

NeuterSingularDualPlural
Nominativeevaṃśīlam evaṃśīle evaṃśīlāni
Vocativeevaṃśīla evaṃśīle evaṃśīlāni
Accusativeevaṃśīlam evaṃśīle evaṃśīlāni
Instrumentalevaṃśīlena evaṃśīlābhyām evaṃśīlaiḥ
Dativeevaṃśīlāya evaṃśīlābhyām evaṃśīlebhyaḥ
Ablativeevaṃśīlāt evaṃśīlābhyām evaṃśīlebhyaḥ
Genitiveevaṃśīlasya evaṃśīlayoḥ evaṃśīlānām
Locativeevaṃśīle evaṃśīlayoḥ evaṃśīleṣu

Compound evaṃśīla -

Adverb -evaṃśīlam -evaṃśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria