Declension table of ?evaṃviśeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeevaṃviśeṣaṇā evaṃviśeṣaṇe evaṃviśeṣaṇāḥ
Vocativeevaṃviśeṣaṇe evaṃviśeṣaṇe evaṃviśeṣaṇāḥ
Accusativeevaṃviśeṣaṇām evaṃviśeṣaṇe evaṃviśeṣaṇāḥ
Instrumentalevaṃviśeṣaṇayā evaṃviśeṣaṇābhyām evaṃviśeṣaṇābhiḥ
Dativeevaṃviśeṣaṇāyai evaṃviśeṣaṇābhyām evaṃviśeṣaṇābhyaḥ
Ablativeevaṃviśeṣaṇāyāḥ evaṃviśeṣaṇābhyām evaṃviśeṣaṇābhyaḥ
Genitiveevaṃviśeṣaṇāyāḥ evaṃviśeṣaṇayoḥ evaṃviśeṣaṇānām
Locativeevaṃviśeṣaṇāyām evaṃviśeṣaṇayoḥ evaṃviśeṣaṇāsu

Adverb -evaṃviśeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria