Declension table of ?evaṃviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeevaṃviśeṣaṇam evaṃviśeṣaṇe evaṃviśeṣaṇāni
Vocativeevaṃviśeṣaṇa evaṃviśeṣaṇe evaṃviśeṣaṇāni
Accusativeevaṃviśeṣaṇam evaṃviśeṣaṇe evaṃviśeṣaṇāni
Instrumentalevaṃviśeṣaṇena evaṃviśeṣaṇābhyām evaṃviśeṣaṇaiḥ
Dativeevaṃviśeṣaṇāya evaṃviśeṣaṇābhyām evaṃviśeṣaṇebhyaḥ
Ablativeevaṃviśeṣaṇāt evaṃviśeṣaṇābhyām evaṃviśeṣaṇebhyaḥ
Genitiveevaṃviśeṣaṇasya evaṃviśeṣaṇayoḥ evaṃviśeṣaṇānām
Locativeevaṃviśeṣaṇe evaṃviśeṣaṇayoḥ evaṃviśeṣaṇeṣu

Compound evaṃviśeṣaṇa -

Adverb -evaṃviśeṣaṇam -evaṃviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria