Declension table of ?evaṃviduṣā

Deva

FeminineSingularDualPlural
Nominativeevaṃviduṣā evaṃviduṣe evaṃviduṣāḥ
Vocativeevaṃviduṣe evaṃviduṣe evaṃviduṣāḥ
Accusativeevaṃviduṣām evaṃviduṣe evaṃviduṣāḥ
Instrumentalevaṃviduṣayā evaṃviduṣābhyām evaṃviduṣābhiḥ
Dativeevaṃviduṣāyai evaṃviduṣābhyām evaṃviduṣābhyaḥ
Ablativeevaṃviduṣāyāḥ evaṃviduṣābhyām evaṃviduṣābhyaḥ
Genitiveevaṃviduṣāyāḥ evaṃviduṣayoḥ evaṃviduṣāṇām
Locativeevaṃviduṣāyām evaṃviduṣayoḥ evaṃviduṣāsu

Adverb -evaṃviduṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria