Declension table of ?evaṃvidā

Deva

FeminineSingularDualPlural
Nominativeevaṃvidā evaṃvide evaṃvidāḥ
Vocativeevaṃvide evaṃvide evaṃvidāḥ
Accusativeevaṃvidām evaṃvide evaṃvidāḥ
Instrumentalevaṃvidayā evaṃvidābhyām evaṃvidābhiḥ
Dativeevaṃvidāyai evaṃvidābhyām evaṃvidābhyaḥ
Ablativeevaṃvidāyāḥ evaṃvidābhyām evaṃvidābhyaḥ
Genitiveevaṃvidāyāḥ evaṃvidayoḥ evaṃvidānām
Locativeevaṃvidāyām evaṃvidayoḥ evaṃvidāsu

Adverb -evaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria